को न जानाति कालिदासस्य नाम? न केवलं भारतवर्ष अपितु विदेशे महाकवि कालिदासस्य संस्कृतसाहित्यं सुप्रसिद्धमस्ति। कविकुलगुरुः कालिदासः संस्कृतसाहित्यनभे इन्दुरिव प्रकाशते। अयं महाकविः ‘कविशिरोमणिः','कविसम्राट’ इतिपदाभ्यामलंकरोति। यथा आंग्ल साहित्ये शेक्सपीयरस्य स्थानं, तथैव संस्कृत साहित्ये महाकवे कालिदासस्य स्थानमस्ति। अयं kalidasa dissertation in sanskrit राष्ट्रकविरुच्यते। अस्य प्रतिभा नाट्यकालायां काव्ये तथा गीतकाव्ये दृश्यते। कालिदासस्य एते ग्रंथाः प्रसिद्धाः सन्ति-रघुवंशः, ऋतुसंहारः, मेघदूतम्, कुमारसम्भवः, मालविकाग्नि-मित्रम्, विक्रमोर्वशीयम्, नाटका: अभिज्ञानशाकुन्तलम्। एताः सर्वाः अद्वितीयाः कृतयः संस्कृतसाहित्ये अमूल्य निधिरूपेण वर्तन्ते इव।
अस्य महाकवेः स्वजीवनविषये कोऽपि संकेतः नास्ति kalidasa essay throughout sanskrit अयं चन्द्रगुप्त द्वितीयस्य राज्यकाले अवस्थितः अभूत् इति विदुषां मतम्। चन्द्रगुप्त द्वितीयः विक्रमादित्य इत्युपाधि धारयामास। कालिदासः अस्य सभापण्डितः आसीदिति जनश्रुतिः। अस्य जीवनस्य विषये एका अन्या जनश्रुतिः प्रचलिता यत प्रारंभ असो जडबद्धिरासीत् अस्य पत्नी विदुषी च आसीत्। पत्नीकतापनानात् सः गहात निगच्छतु। अनन्तरं कालिस्वरूपाया:सरस्वत्याः उपासनया, वाक्यात अनवरतप्रयासैश्च सः विद्वान संजातः। अनेन कालिस्वरूपायाः देव्याः उपासना कृता अत: ‘कालिदासः' इति उच्यते। अस्ति कश्चित् कुमार संभवं, मेघदूतं, रघुवंश वाक्विशेषः पत्न्याः वाक्यात् एचितम्।
संस्कृतसाहित्ये कालिदासः उपमायै प्रख्यातः अस्ति। कथ्यते एवं उपमा कालिदासस्य सत्यमेव अस्य pleomorphic adenoma court case study अनुरूपाः, रमणीयाः च वर्तन्ते। अस्य'रघुवंश नाम महाकाव्यं उपमालङ्कार प्रयोगेनैव प्रारभ्यते। अस्य महाकवेः अन्य; विशिष्टः गुणः 'भाषासरलता' अस्ति। अस्य नाटकान्यपि salesforce challenge content articles essay उत्कृष्टानि। अस्य ‘अभिज्ञान शाकुन्तलं' नाटकं विश्वविख्यातमस्ति। इदं नाटकं कालिदासस्य सर्वस्वं मन्यते। अनेकासु भारतीयभाषासु अस्य नाटकस्य अनुवादाः जाता:। अनेन नाटकेन कालिदासस्य कीर्ति: विदेशेषु अपि प्रसर। अस्य kalidasa composition in sanskrit काव्यरचना: रसिकैः जनैः आस्वाद्यन्ते।